ब्रह्मर्षि वंश विस्तार / ब्रह्मर्षि वंश विस्तार / सहजानन्द सरस्वती

Gadya Kosh से
यहाँ जाएँ: भ्रमण, खोज

निर्भीतिभूषितकरात्स्फटिकाभगात्रा-

दाशाम्बरादरुणपद्मदलाधारोष्ठात्

राकेशसुंदरमुखात्सरसीरुहाक्षा-

च्छम्भो: परं किमपि तत्वमहं न जाने॥ 1 ॥

कले: प्रभावादबलोक्य हानं धर्मस्य देवैर्मुहुरर्द्यमान:।

समावतीर्णोम्बुधिदेश्यवर्गैंर्य: शंकरो धर्मगुपेसनोव्यात्॥ 2 ॥

तस्यैव वैनेयपरम्परायामन्तर्गतोन्त्याश्रमसंज्ञितायाम्।

श्रीविश्‍वरूपोननुविश्‍वरूपोयोभूदहंप्रा जलिरानतस्तम्॥ 3 ॥

यस्येति वाक्यात्तात्पादपद्मेभृंगायमाणं तमनन्यभावम्।

तच्छिष्यमानौमि गुरुं गुरोमरें भूमादिमानन्दसरस्वतीं वै॥ 4 ॥

क्रीडन्तमद्वयानन्देऽद्वैतानन्दसरस्वतीम्।

तुर्याश्रमस्थं तुर्यं स्वं देशिकं प्रणमाम्यहम्॥ 5 ॥

क्रियते सहजानन्दसरस्वत्याख्यदंडिना।

ब्रह्मर्षि वंशविस्तारोन्वसौ सर्वांगसंयुत:॥ 6 ॥